वांछित मन्त्र चुनें

प्रेष्ठं॑ वो॒ अति॑थिं गृणीषे॒ऽग्निं श॒स्तिभि॑स्तु॒र्वणि॑: स॒जोषा॑:। अस॒द्यथा॑ नो॒ वरु॑णः सुकी॒र्तिरिष॑श्च पर्षदरिगू॒र्तः सू॒रिः ॥

अंग्रेज़ी लिप्यंतरण

preṣṭhaṁ vo atithiṁ gṛṇīṣe gniṁ śastibhis turvaṇiḥ sajoṣāḥ | asad yathā no varuṇaḥ sukīrtir iṣaś ca parṣad arigūrtaḥ sūriḥ ||

मन्त्र उच्चारण
पद पाठ

प्रेष्ठ॑म्। वः॒। अति॑थिम्। गृ॒णी॒षे॒। अ॒ग्निम्। श॒स्तिऽभिः॑। तु॒र्वणिः॑। स॒ऽजोषाः॑। अस॑त्। यथा॑। नः॒। वरु॑णः। सु॒ऽकी॒र्तिः। इषः॑। च॒। प॒र्ष॒त्। अ॒रि॒ऽगू॒र्तः। सू॒रिः ॥ १.१८६.३

ऋग्वेद » मण्डल:1» सूक्त:186» मन्त्र:3 | अष्टक:2» अध्याय:5» वर्ग:4» मन्त्र:3 | मण्डल:1» अनुवाक:24» मन्त्र:3


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ।

पदार्थान्वयभाषाः - हे विद्वान् ! जैसे (तुर्वणिः) शीघ्र जाने और (सजोषाः) समान प्रीति रखनेवाले आप (शस्तिभिः) प्रशंसाओं से (अग्निम्) अग्नि के समान वर्त्तमान विद्या से प्रकाशित (प्रेष्ठम्) अतिप्रिय (अतिथिम्) अतिथिवद्वर्त्तमान विद्वान की (गृणीषे) प्रशंसा करते हो वा (यथा) जैसे (अरिगूर्त्तः) शत्रुओं में उद्यम करने और (सुकीर्त्तिः) पुण्य प्रशंसावाला (वरुणः) उत्तम विद्वान् (नः) हम लोगों को (इषः) अन्नादि पदार्थ (च) और इच्छाओं को (पर्षत्) सीचें वा (सूरिः) अतीव प्रवीण विद्वान् (असत्) हों वैसे (वः) तुम लोगों के प्रति वर्त्ते ॥ ३ ॥
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जो गृहस्थजन प्रीति के साथ श्रेष्ठ, उत्तम शास्त्रज्ञ विद्वानों और अतिथि की सेवा करते हैं, धर्मयुक्त व्यवहार में उद्योगवान् होते वे यथार्थ विज्ञान को पाकर श्रीमान् होते हैं ॥ ३ ॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ।

अन्वय:

हे विद्वन् यथा तुर्वणिः सजोषाः सँस्त्वं शस्तिभिरग्निं प्रेष्ठमतिथिं गृणीषे यथाऽरिगूर्त्तः सुकीर्त्तिर्वरुणो नोऽस्मानिषश्च पर्षत् सूरिरसत्तथा वो युष्मान् प्रति वर्त्तेत ॥ ३ ॥

पदार्थान्वयभाषाः - (प्रेष्ठम्) अतिशयेन प्रियम् (वः) युष्मान् (अतिथिम्) अतिथिवद्वर्त्तमानम् (गृणीषे) प्रशंससि (अग्निम्) वह्निवद्वर्त्तमानं विद्याप्रकाशितं विद्वांसम् (शस्तिभिः) प्रशंसाभिः (तुर्वणिः) सद्योगामी (सजोषाः) समानप्रीतिः (असत्) भवेत् (यथा) (नः) अस्माकम् (वरुणः) वरो विद्वान् (सुकीर्त्तिः) पुण्यप्रशंसः (इषः) अन्नानि (च) इच्छाः (पर्षत्) सिञ्चेत् (अरिगूर्त्तः) अरिषु शत्रुषु गूर्त्त उद्यमी (सूरिः) अतिप्रवीणो विद्वान् ॥ ३ ॥
भावार्थभाषाः - अत्रोपमालङ्कारः। ये गृहस्थाः प्रीत्याऽऽप्तानतिथिं च सेवन्ते धर्म्ये व्यवहार उद्योगिनो भवन्ति ते याथातथ्यं विज्ञानं प्राप्यं श्रीमन्तो भवन्ति ॥ ३ ॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जे गृहस्थ लोक प्रेमाने श्रेष्ठ, उत्तम शास्त्रज्ञ विद्वानांची व अतिथीची सेवा करतात, धर्मयुक्त व्यवहारात उद्योगी असतात ते यथार्थ विज्ञान प्राप्त करून श्रीमंत होतात. ॥ ३ ॥